Top latest Five bhairav kavach Urban news

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ



यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

asya more info vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page